B 333-8 Praśnapradīpa
Manuscript culture infobox
Filmed in: B 333/8
Title: Praśnapradīpa
Dimensions: 25.3 x 10.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1804
Remarks:
Reel No. B 333/8
Inventory No. 54503
Title Praśnapradīpa
Remarks
Author Kāśinātha
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 10.4 cm
Binding Hole
Folios 16
Lines per Folio 7
Foliation figures on the verso, in the lower right-hand margin of the verso under the word śivaḥ
Scribe Śrīlālaratnākareṇa = Ratnākaralāla
Date of Copying ŚS 1740
Place of Deposit NAK
Accession No. 4/1804
Manuscript Features
On the exposure 2 is written śrīlālaratnākarasyedam pustakam
On the exposure 19, after the colophon is written
aṃdhena naṣṭalābhaṃ syāddinaistribhis tathā rasaiḥ
māsaikena tathābdena maṃder ‘ke ṛtubhir dinaḥi | 1 |
…
Excerpts
Beginning
śrīgurugaṇeśābhyān (!) namaḥ || ||
śrīsūryyāya namaḥ || ||
timitāṃbunidhau magnaṃ karair uddhṛtya yo jagat ||
(2) prīṇayaty āturaṃ prītyā tasmai sarvātmane namaḥ || 1 ||
mihire stam upāyāte tamasāṃdhe dharātale ||
praśnage(3)he pradīpoyaṃ kāśīnāthakṛto babhau || 2 ||
uccanīcādikaṃ bhāvaṃ śatrumitragṛhādikaṃ ||
vicāryāṃśaṃ (4) jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 ||
sutapraśne sutasvāmī lagnasvāmī ca saṃsthitaḥ ||
nararāśau ta(5)dā putra (!) strīrāśau kanyakocyate || 4 || (fol. 1v1–5)
End
dreṣkāṇe prathame dīpaḥ paripūrṇo dvitīyake ||
a(5)rddhapūrṇe tṛtīye tu svalpaṃ tailaṃ nigadyate || 8 ||
caṃdralagnāṃtaraṃ yāvat grahair vācyāś ca yoṣitaḥ ||
madhyaṣaṭke ma(6)dhyagās te bāhyaṣaṭke tu bāhyagāḥ || 9 ||
graharāśyaṃśaṃsadṛśā (!) striyaḥ syuḥ samalakṣaṇā (!) ||
lagnāṃśavarṇarūpā(7)ḍhyaṃ varttikārūpam ucyate || 210 || (fol. 16r4–7)
Colophon
iti śrīpraśnapradīpe kāśīnāthakṛte janmapraśnaḥ samāptam (!) || ||
(8) khayugaturagapṛthvī śākake śukramāse
‘sitadalaśamanecobhāyute bhārgave ca ||
tripuraharaprasādāllālaratnākareṇa
likhita svayam api śrīpraśnadīpaḥ samākhyaḥ || 1 || (fol. 16r7–8)
Microfilm Details
Reel No. B 333/8
Date of Filming 01-08-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3.
Catalogued by JU/MS
Date 06-03-2006