B 333-8 Praśnapradīpa

Manuscript culture infobox

Filmed in: B 333/8
Title: Praśnapradīpa
Dimensions: 25.3 x 10.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1804
Remarks:

Reel No. B 333/8

Inventory No. 54503

Title Praśnapradīpa

Remarks

Author Kāśinātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 10.4 cm

Binding Hole

Folios 16

Lines per Folio 7

Foliation figures on the verso, in the lower right-hand margin of the verso under the word śivaḥ

Scribe Śrīlālaratnākareṇa = Ratnākaralāla

Date of Copying ŚS 1740

Place of Deposit NAK

Accession No. 4/1804

Manuscript Features

On the exposure 2 is written śrīlālaratnākarasyedam pustakam

On the exposure 19, after the colophon is written

aṃdhena naṣṭalābhaṃ syāddinaistribhis tathā rasaiḥ
māsaikena tathābdena maṃder ‘ke ṛtubhir dinaḥi | 1 |

Excerpts

Beginning

śrīgurugaṇeśābhyān (!) namaḥ ||    ||

śrīsūryyāya namaḥ ||    ||

timitāṃbunidhau magnaṃ karair uddhṛtya yo jagat ||
(2) prīṇayaty āturaṃ prītyā tasmai sarvātmane namaḥ || 1 ||

mihire stam upāyāte tamasāṃdhe dharātale ||
praśnage(3)he pradīpoyaṃ kāśīnāthakṛto babhau || 2 ||

uccanīcādikaṃ bhāvaṃ śatrumitragṛhādikaṃ ||
vicāryāṃśaṃ (4) jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 ||

sutapraśne sutasvāmī lagnasvāmī ca saṃsthitaḥ ||
nararāśau ta(5)dā putra (!) strīrāśau kanyakocyate || 4 || (fol. 1v1–5)

End

dreṣkāṇe prathame dīpaḥ paripūrṇo dvitīyake ||
a(5)rddhapūrṇe tṛtīye tu svalpaṃ tailaṃ nigadyate || 8 ||

caṃdralagnāṃtaraṃ yāvat grahair vācyāś ca yoṣitaḥ ||
madhyaṣaṭke ma(6)dhyagās te bāhyaṣaṭke tu bāhyagāḥ || 9 ||

graharāśyaṃśaṃsadṛśā (!) striyaḥ syuḥ samalakṣaṇā (!) ||
lagnāṃśavarṇarūpā(7)ḍhyaṃ varttikārūpam ucyate || 210 || (fol. 16r4–7)

Colophon

iti śrīpraśnapradīpe kāśīnāthakṛte janmapraśnaḥ samāptam (!) ||    ||

(8) khayugaturagapṛthvī śākake śukramāse
‘sitadalaśamanecobhāyute bhārgave ca ||
tripuraharaprasādāllālaratnākareṇa
likhita svayam api śrīpraśnadīpaḥ samākhyaḥ || 1 || (fol. 16r7–8)

Microfilm Details

Reel No. B 333/8

Date of Filming 01-08-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3.

Catalogued by JU/MS

Date 06-03-2006